Detailed Notes on bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।



भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।





हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

 

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः



महाकालाय check here सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page